वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣न्धा꣡ अ꣢मित्रा भवताशीर्षा꣣णो꣡ऽह꣢य इव । ते꣡षां꣢ वो अ꣣ग्नि꣡नु꣢न्नाना꣣मि꣡न्द्रो꣢ हन्तु꣣ व꣡रं꣢वरम् ॥१८७१

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अन्धा अमित्रा भवताशीर्षाणोऽहय इव । तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥१८७१

मन्त्र उच्चारण
पद पाठ

अन्धाः꣢ । अ꣣मित्राः । अ । मित्राः । भवत । अशीर्षाणः꣢ । अ꣣ । शीर्षाणः꣢ । अ꣡ह꣢꣯यः । इ꣣व । ते꣡षा꣢꣯म् । वः꣣ । अग्नि꣡नु꣢न्नानाम् । अ꣣ग्नि꣢ । नु꣣न्नानाम् । इ꣡न्द्रः꣢꣯ । ह꣣न्तु । व꣡रं꣢꣯वरम् । व꣡र꣢꣯म् । व꣣रम् ॥१८७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1871 | (कौथोम) 9 » 3 » 8 » 2 | (रानायाणीय) 21 » 1 » 8 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में शत्रुओं को भर्त्सना दी जा रही है।

पदार्थान्वयभाषाः -

हे (अमित्राः) आन्तरिक और बाह्य शत्रुओ ! तुम (अन्धाः) अन्धे और (अशीर्षाणः अहयः इव) फन-कटे साँपों के समान प्रभाव-रहित (भवत) हो जाओ। (अग्निनुन्नानां तेषां वः) अग्नि के समान ज्वलन्त दृढ सङ्कल्प से दूर किये हुए उन तुम शत्रुओं में से (वरं-वरम्) प्रधान-प्रधान को चुन-चुन कर (इन्द्रः) हमारा अन्तरात्मा (हन्तु) विनष्ट कर दे ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

भयङ्कर फटाटोप दिखानेवाले विषधर भी फन कट जाने पर कुछ भी कर सकने में असमर्थ हो जाते हैं। वैसे ही प्रबल सङ्कल्प से जिनका बल हर लिया गया है, ऐसे आन्तरिक और बाह्य सब शत्रु निष्क्रिय और मृत हो जाएँ ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथामित्रान् भर्त्सयति।

पदार्थान्वयभाषाः -

हे (अमित्राः) आन्तरा बाह्याश्च रिपवः ! यूयम् (अन्धाः) दर्शनासमर्थाः (अशीर्षाणः अहयः इव) छिन्नफणाः सर्पा इव च प्रभावहीनाः (भवत) जायध्वम्। (अग्निनुन्नानां तेषां वाः) अग्निवत् प्रोज्ज्वलेन दृढसंकल्पेन दूरं प्रेरितानां तेषां युष्माकम् (वरं-वरम्) प्रधानं प्रधानम् अवचित्य (इन्द्रः) अन्तरात्मा (हन्तु) विनाशयतु ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

भयङ्करं फटाटोपं दर्शयन्तो विषधरा अपि छिन्नशिरस्काः सन्तो यथाऽकिञ्चित्करा भवन्ति तथैव प्रबलसंकल्पेन हृतबला आभ्यन्तरा बाह्याश्च सर्वे सपत्ना निष्क्रिया मृताश्च जायन्ताम् ॥२॥